Original

ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः ।तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥ ४४ ॥

Segmented

ऋतम् एव हि पूर्वास् ते वहन्ति पुरुष-उत्तमाः तस्माद् आर्तायनिः प्रोक्तो भवान् इति मतिः मम

Analysis

Word Lemma Parse
ऋतम् ऋत pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i
पूर्वास् पूर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
आर्तायनिः आर्तायनि pos=n,g=m,c=1,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s