Original

न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथंचन ।न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ॥ ४३ ॥

Segmented

न कर्णो ऽभ्यधिकस् त्वत्तः शङ्के न एव कथंचन न हि मद्र-ईश्वरः राजा कुर्याद् यद् अनृतम् भवेत्

Analysis

Word Lemma Parse
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्यधिकस् अभ्यधिक pos=a,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
pos=i
एव एव pos=i
कथंचन कथंचन pos=i
pos=i
हि हि pos=i
मद्र मद्र pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin