Original

यथा शल्य त्वमात्थेदमेवमेतदसंशयम् ।अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥ ४२ ॥

Segmented

यथा शल्य त्वम् आत्थ इदम् एवम् एतद् असंशयम् अभिप्रायस् तु मे कश्चित् तम् निबोध जनेश्वर

Analysis

Word Lemma Parse
यथा यथा pos=i
शल्य शल्य pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i
अभिप्रायस् अभिप्राय pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s