Original

एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः ।उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥ ४० ॥

Segmented

एवम् उक्त्वा नर-व्याघ्रः शल्यः समिति-शोभनः उत्थाय प्रययौ तूर्णम् राज-मध्यतः अमर्षितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
उत्थाय उत्था pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
राज राजन् pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s