Original

तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि ।सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ॥ ४ ॥

Segmented

तस्मात् पार्थ-विनाश-अर्थम् हित-अर्थम् मम च एव हि सारथ्यम् रथिनाम् श्रेष्ठ सु मनाः कर्तुम् अर्हसि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
पार्थ पार्थ pos=n,comp=y
विनाश विनाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat