Original

ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः ।न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ॥ ३६ ॥

Segmented

ब्रह्म-क्षत्रस्य विहिताः सूता वै परिचारकाः न विः-शूद्रस्य तत्र एव शृणु वाक्यम् मे अनघ

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
सूता सूत pos=n,g=m,c=1,n=p
वै वै pos=i
परिचारकाः परिचारक pos=n,g=m,c=1,n=p
pos=i
विः विष् pos=n,comp=y
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s