Original

कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः ।ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥ ३५ ॥

Segmented

कृषिः च पाशुपाल्यम् च विशाम् दानम् च सर्वशः ब्रह्म-क्षत्र-विशाम् शूद्रा विहिताः परिचारकाः

Analysis

Word Lemma Parse
कृषिः कृषि pos=n,g=f,c=1,n=s
pos=i
पाशुपाल्यम् पाशुपाल्य pos=n,g=n,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
दानम् दान pos=n,g=n,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
विशाम् विश् pos=n,g=f,c=6,n=p
शूद्रा शूद्र pos=n,g=m,c=1,n=p
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
परिचारकाः परिचारक pos=n,g=m,c=1,n=p