Original

याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः ।लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि ॥ ३४ ॥

Segmented

याजन-अध्यापनैः विप्रा विशुद्धैः च प्रतिग्रहैः लोकस्य अनुग्रह-अर्थाय स्थापिता ब्रह्मणा भुवि

Analysis

Word Lemma Parse
याजन याजन pos=n,comp=y
अध्यापनैः अध्यापन pos=n,g=n,c=3,n=p
विप्रा विप्र pos=n,g=m,c=1,n=p
विशुद्धैः विशुध् pos=va,g=m,c=3,n=p,f=part
pos=i
प्रतिग्रहैः प्रतिग्रह pos=n,g=m,c=3,n=p
लोकस्य लोक pos=n,g=m,c=6,n=s
अनुग्रह अनुग्रह pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
स्थापिता स्थापय् pos=va,g=m,c=1,n=p,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
भुवि भू pos=n,g=f,c=7,n=s