Original

ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः ।ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः ।तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ॥ ३२ ॥

Segmented

ब्राह्मणा ब्रह्मणा सृष्टा मुखात् क्षत्रम् अथ उरसः ऊरुभ्याम् असृजद् वैश्याञ् शूद्रान् पद्भ्याम् इति श्रुतिः तेभ्यो वर्ण-विशेषाः च प्रतिलोम-अनुलोम-जाः

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
मुखात् मुख pos=n,g=n,c=5,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
अथ अथ pos=i
उरसः उरस् pos=n,g=n,c=5,n=s
ऊरुभ्याम् ऊरु pos=n,g=m,c=5,n=d
असृजद् सृज् pos=v,p=3,n=s,l=lan
वैश्याञ् वैश्य pos=n,g=m,c=2,n=p
शूद्रान् शूद्र pos=n,g=m,c=2,n=p
पद्भ्याम् पद् pos=n,g=m,c=5,n=d
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तेभ्यो तद् pos=n,g=m,c=5,n=p
वर्ण वर्ण pos=n,comp=y
विशेषाः विशेष pos=n,g=m,c=1,n=p
pos=i
प्रतिलोम प्रतिलोम pos=a,comp=y
अनुलोम अनुलोम pos=a,comp=y
जाः pos=a,g=m,c=1,n=p