Original

न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि ।न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे ॥ ३० ॥

Segmented

न नाम धुरि राज-इन्द्र प्रयोक्तुम् त्वम् इह अर्हसि न हि पापीयसः श्रेयान् भूत्वा प्रेष्य-त्वम् उत्सहे

Analysis

Word Lemma Parse
pos=i
नाम नाम pos=i
धुरि धुर् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रयोक्तुम् प्रयुज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
हि हि pos=i
पापीयसः पापीयस् pos=a,g=m,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रेष्य प्रेष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat