Original

श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर ।यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् ॥ ३ ॥

Segmented

श्रुतवान् असि कर्णस्य ब्रुवतो वदताम् वर यथा नृपति-सिंहानाम् मध्ये त्वाम् वरयत्य् अयम्

Analysis

Word Lemma Parse
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
यथा यथा pos=i
नृपति नृपति pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वरयत्य् वरय् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s