Original

धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् ।रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः ।गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ॥ २७ ॥

Segmented

धनुः पश्य च मे चित्रम् शरांः च आशीविष-उपमान् गदाम् च पश्य गान्धारे हेम-पट्ट-विभूषिताम्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
गदाम् गदा pos=n,g=f,c=2,n=s
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
हेम हेमन् pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part