Original

न चाभिकामान्कौरव्य विधाय हृदये पुमान् ।अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥ २५ ॥

Segmented

न च अभिकामान् कौरव्य विधाय हृदये पुमान् अस्मद्विधः प्रवर्तेत मा मा त्वम् अतिशङ्किथाः

Analysis

Word Lemma Parse
pos=i
pos=i
अभिकामान् अभिकाम pos=a,g=m,c=2,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
विधाय विधा pos=vi
हृदये हृदय pos=n,g=n,c=7,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अस्मद्विधः अस्मद्विध pos=a,g=m,c=1,n=s
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
मा मा pos=i
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अतिशङ्किथाः अतिशङ्क् pos=v,p=2,n=s,l=lun_unaug