Original

अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि ।न चाहं युधि राधेयं गणये तुल्यमात्मना ॥ २२ ॥

Segmented

अस्मत्तो ऽभ्यधिकम् कर्णम् मन्यमानः प्रशंससि न च अहम् युधि राधेयम् गणये तुल्यम् आत्मना

Analysis

Word Lemma Parse
अस्मत्तो मद् pos=n,g=m,c=5,n=p
ऽभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
गणये गणय् pos=v,p=1,n=s,l=lat
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s