Original

अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे ।यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति ॥ २१ ॥

Segmented

अवमन्यसे माम् गान्धारे ध्रुवम् माम् परिशङ्कसे यन् माम् ब्रवीषि विस्रब्धम् सारथ्यम् क्रियताम् इति

Analysis

Word Lemma Parse
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
परिशङ्कसे परिशङ्क् pos=v,p=2,n=s,l=lat
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
विस्रब्धम् विश्रम्भ् pos=va,g=n,c=1,n=s,f=part
सारथ्यम् सारथ्य pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i