Original

क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः ।कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥ २० ॥

Segmented

क्रोध-रक्ते महा-नेत्रे परिवर्त्य महा-भुजः कुल-ऐश्वर्य-श्रुति-बलैः दृप्तः शल्यो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
रक्ते रञ्ज् pos=va,g=n,c=2,n=d,f=part
महा महत् pos=a,comp=y
नेत्रे नेत्र pos=n,g=n,c=2,n=d
परिवर्त्य परिवर्तय् pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
शल्यो शल्य pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s