Original

दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः ।त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ॥ १९ ॥

Segmented

दुर्योधन-वचः श्रुत्वा शल्यः क्रोध-समन्वितः त्रि-शिखाम् भ्रुकुटीम् कृत्वा धुन्वन् हस्तौ पुनः पुनः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शल्यः शल्य pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
हस्तौ हस्त pos=n,g=m,c=2,n=d
पुनः पुनर् pos=i
पुनः पुनर् pos=i