Original

त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति ।देवतानामपि रणे सशक्राणां महीपते ।किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम ॥ १८ ॥

Segmented

त्वया सारथिना ह्य् एष अप्रधृष्यो भविष्यति देवतानाम् अपि रणे स शक्रानाम् महीपते किम् पुनः पाण्डवेयानाम् मा अतिशङ्कीः वचो मम

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
सारथिना सारथि pos=n,g=m,c=3,n=s
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
अप्रधृष्यो अप्रधृष्य pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
देवतानाम् देवता pos=n,g=f,c=6,n=p
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
pos=i
शक्रानाम् शक्र pos=n,g=f,c=6,n=p
महीपते महीपति pos=n,g=m,c=8,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
मा मा pos=i
अतिशङ्कीः अतिशङ्क् pos=v,p=2,n=s,l=lun_unaug
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s