Original

यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् ।तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ॥ १७ ॥

Segmented

यथा सर्वास्व् अवस्थासु वार्ष्णेयः पाति पाण्डवम् तथा भवान् परित्रातु कर्णम् वैकर्तनम् रणे

Analysis

Word Lemma Parse
यथा यथा pos=i
सर्वास्व् सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
पाति पा pos=v,p=3,n=s,l=lat
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
परित्रातु परित्रा pos=v,p=3,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s