Original

रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् ।संनिपातः समो लोके भवतोर्नास्ति कश्चन ॥ १६ ॥

Segmented

रथानाम् प्रवरः कर्णो यन्तॄणाम् प्रवरो भवान् संनिपातः समो लोके भवतोः न अस्ति कश्चन

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
यन्तॄणाम् यन्तृ pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
संनिपातः संनिपात pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवतोः भवत् pos=a,g=m,c=6,n=d
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s