Original

भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते ।तं भागं सह कर्णेन युगपन्नाशयाहवे ॥ १४ ॥

Segmented

भागो ऽवशिष्टः कर्णस्य तव च एव महा-द्युति तम् भागम् सह कर्णेन युगपन् नाशय आहवे

Analysis

Word Lemma Parse
भागो भाग pos=n,g=m,c=1,n=s
ऽवशिष्टः अवशिष् pos=va,g=m,c=1,n=s,f=part
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
सह सह pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
युगपन् युगपद् pos=i
नाशय नाशय् pos=v,p=2,n=s,l=lot
आहवे आहव pos=n,g=m,c=7,n=s