Original

पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् ।अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥ १३ ॥

Segmented

पूर्वम् न समरे ह्य् एवम् अवधीद् अर्जुनो रिपून् अहन्य् अहनि मद्र-ईश द्रावयन् दृश्यते युधि

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
pos=i
समरे समर pos=n,g=n,c=7,n=s
ह्य् हि pos=i
एवम् एवम् pos=i
अवधीद् वध् pos=v,p=3,n=s,l=lun
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
अहन्य् अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
मद्र मद्र pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
द्रावयन् द्रावय् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s