Original

पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः ।तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ।यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ॥ १२ ॥

Segmented

पार्थस्य समरे कृष्णो यथा अभीशु-वर-ग्रहः तेन युक्तो रणे पार्थो रक्ष्यमाणः च पार्थिव यानि कर्माणि कुरुते प्रत्यक्षाणि तथा एव ते

Analysis

Word Lemma Parse
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
यथा यथा pos=i
अभीशु अभीशु pos=n,comp=y
वर वर pos=a,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यानि यद् pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
प्रत्यक्षाणि प्रत्यक्ष pos=a,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s