Original

कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः ।भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ।तस्मिञ्जयाशा विपुला मम मद्रजनाधिप ॥ ११ ॥

Segmented

कर्णो ह्य् एको महा-बाहुः मद्-प्रिय-हिते रतः भवांः च पुरुष-व्याघ्र सर्व-लोक-महा-रथः तस्मिञ् जय-आशा विपुला मम मद्र-जनाधिपैः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एको एक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
भवांः भवत् pos=a,g=m,c=1,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
विपुला विपुल pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मद्र मद्र pos=n,comp=y
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s