Original

संजय उवाच ।पुत्रस्तव महाराज मद्रराजमिदं वचः ।विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत् ॥ १ ॥

Segmented

संजय उवाच पुत्रस् तव महा-राज मद्र-राजम् इदम् वचः विनयेन उपसंगम्य प्रणयाद् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
उपसंगम्य उपसंगम् pos=vi
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan