Original

अथ तव नरदेव सैनिकास्तव च सुताः सुरसूनुसंनिभाः ।अमितबलपुरःसरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥ ७ ॥

Segmented

अथ तव नरदेव सैनिकास् तव च सुताः सुर-सूनु-संनिभाः अमित-बल-पुरःसराः रणे कुरु-वृषभाः शिनि-पुत्रम् अभ्ययुः

Analysis

Word Lemma Parse
अथ अथ pos=i
तव त्वद् pos=n,g=,c=6,n=s
नरदेव नरदेव pos=n,g=m,c=8,n=s
सैनिकास् सैनिक pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
सुताः सुत pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
सूनु सूनु pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
अमित अमित pos=a,comp=y
बल बल pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
वृषभाः वृषभ pos=n,g=m,c=1,n=p
शिनि शिनि pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan