Original

परिघमुसलशक्तितोमरैर्नखरभुशुण्डिगदाशतैर्द्रुताः ।द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाभवन् ॥ ५ ॥

Segmented

परिघ-मुसल-शक्ति-तोमरैः नखर-भुशुण्डि-गदा-शतैः द्रुताः द्विरद-नर-हयाः सहस्रशो रुधिर-नदी-प्रवहाः तदा अभवन्

Analysis

Word Lemma Parse
परिघ परिघ pos=n,comp=y
मुसल मुसल pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
नखर नखर pos=n,comp=y
भुशुण्डि भुशुण्डि pos=n,comp=y
गदा गदा pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
द्रुताः द्रु pos=va,g=m,c=1,n=p,f=part
द्विरद द्विरद pos=n,comp=y
नर नर pos=n,comp=y
हयाः हय pos=n,g=m,c=1,n=p
सहस्रशो सहस्रशस् pos=i
रुधिर रुधिर pos=n,comp=y
नदी नदी pos=n,comp=y
प्रवहाः प्रवह pos=n,g=m,c=1,n=p
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan