Original

यक्षरक्षःपिशाचाश्च श्वापदानि च संघशः ।जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् ॥ ४२ ॥

Segmented

यक्ष-रक्षः-पिशाचाः च श्वापदानि च संघशः जग्मुः आयोधनम् घोरम् रुद्रस्य आनर्तन-उपमम्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
श्वापदानि श्वापद pos=n,g=n,c=1,n=p
pos=i
संघशः संघशस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
आनर्तन आनर्तन pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s