Original

ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः ।निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः ॥ ४१ ॥

Segmented

ततः कृते ऽवहारे च प्रहृष्टाः कुरु-पाण्डवाः निशायाम् शिबिरम् गत्वा न्यविशन्त नरेश्वराः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
ऽवहारे अवहार pos=n,g=m,c=7,n=s
pos=i
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
निशायाम् निशा pos=n,g=f,c=7,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
नरेश्वराः नरेश्वर pos=n,g=m,c=1,n=p