Original

कमलदिनकरेन्दुसंनिभैः सितदशनैः सुमुखाक्षिनासिकैः ।रुचिरमुकुटकुण्डलैर्मही पुरुषशिरोभिरवस्तृता बभौ ॥ ४ ॥

Segmented

कमल-दिनकर-इन्दु-संनिभैः सित-दशनैः सु मुख-अक्षि-नासिका रुचिर-मुकुट-कुण्डलैः मही पुरुष-शिरोभिः अवस्तृता बभौ

Analysis

Word Lemma Parse
कमल कमल pos=n,comp=y
दिनकर दिनकर pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
सित सित pos=a,comp=y
दशनैः दशन pos=n,g=n,c=3,n=p
सु सु pos=i
मुख मुख pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
नासिका नासिका pos=n,g=n,c=3,n=p
रुचिर रुचिर pos=a,comp=y
मुकुट मुकुट pos=n,comp=y
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
मही मही pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अवस्तृता अवस्तृ pos=va,g=f,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit