Original

वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः ।परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥ ३९ ॥

Segmented

वादित्र-शब्दैः विविधैः सिंहनादैः च नर्तितैः परान् अवहसन्तः च स्तुवन्तः च अच्युत-अर्जुनौ

Analysis

Word Lemma Parse
वादित्र वादित्र pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
नर्तितैः नर्तित pos=n,g=n,c=3,n=p
परान् पर pos=n,g=m,c=2,n=p
अवहसन्तः अवहस् pos=va,g=m,c=1,n=p,f=part
pos=i
स्तुवन्तः स्तु pos=va,g=m,c=1,n=p,f=part
pos=i
अच्युत अच्युत pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d