Original

कौरवेषु च यातेषु तदा राजन्दिनक्षये ।जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥ ३८ ॥

Segmented

कौरवेषु च यातेषु तदा राजन् दिनक्षये जयम् सु मनसः प्राप्य पार्थाः स्व-शिबिरम् ययुः

Analysis

Word Lemma Parse
कौरवेषु कौरव pos=n,g=m,c=7,n=p
pos=i
यातेषु या pos=va,g=m,c=7,n=p,f=part
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दिनक्षये दिनक्षय pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
सु सु pos=i
मनसः मनस् pos=n,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
पार्थाः पार्थ pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit