Original

ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत ।अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः ॥ ३७ ॥

Segmented

ते त्रसन्तो महा-इष्वासाः रात्रि-युद्धस्य भारत अपयानम् ततः चक्रुः सहिताः सर्व-वाजिभिः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्रसन्तो त्रस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
रात्रि रात्रि pos=n,comp=y
युद्धस्य युद्ध pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
अपयानम् अपयान pos=n,g=n,c=2,n=s
ततः ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p