Original

तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् ।निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः ॥ ३३ ॥

Segmented

तैः वध्यमानम् तत् सैन्यम् स पत्ति-अश्व-रथ-द्विपम् निमीलित-अक्षम् अत्यर्थम् उदभ्राम्यत् समन्ततः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
pos=i
पत्ति पत्ति pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षम् अक्ष pos=n,g=n,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
उदभ्राम्यत् उद्भ्रम् pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i