Original

मुसलानीव निष्पेतुः परिघा इव चेषवः ।शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे ॥ ३२ ॥

Segmented

मुसलानि इव निष्पेतुः परिघा इव च इषवः शतघ्न्य इव च अपि अन्ये वज्राण्य् उग्राणि वा अपरे

Analysis

Word Lemma Parse
मुसलानि मुसल pos=n,g=n,c=1,n=p
इव इव pos=i
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
परिघा परिघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
इषवः इषु pos=n,g=m,c=1,n=p
शतघ्न्य शतघ्नी pos=n,g=f,c=1,n=p
इव इव pos=i
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वज्राण्य् वज्र pos=n,g=n,c=1,n=p
उग्राणि उग्र pos=a,g=n,c=1,n=p
वा वा pos=i
अपरे अपर pos=n,g=m,c=1,n=p