Original

अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् ।दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥ ३१ ॥

Segmented

अथ कर्ण-अस्त्रम् अस्त्रेण प्रतिहत्य अर्जुनः स्वयम् दिशः खम् च एव भूमिम् च प्रावृणोत् शर-वृष्टिभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
कर्ण कर्ण pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
प्रतिहत्य प्रतिहन् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
प्रावृणोत् प्रावृ pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p