Original

तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा ।विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् ॥ ३० ॥

Segmented

तद् वध्यमानम् पाण्डूनाम् बलम् कर्ण-अस्त्र-तेजसा विशस्त्र-क्षत-देहम् च प्राय आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वध्यमानम् वध् pos=va,g=n,c=1,n=s,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
कर्ण कर्ण pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
विशस्त्र विशस्त्र pos=a,comp=y
क्षत क्षत pos=n,comp=y
देहम् देह pos=n,g=n,c=1,n=s
pos=i
प्राय प्रायस् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s