Original

शरपरशुवरासिपट्टिशैरिषुभिरनेकविधैश्च सादिताः ।द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः ॥ ३ ॥

Segmented

शर-परशु-वर-असि-पट्टिशैः इषुभिः अनेकविधैः च सादिताः द्विरद-रथ-हयाः महा-आहवे वर-पुरुषैः पुरुषाः च वाहनैः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
परशु परशु pos=n,comp=y
वर वर pos=a,comp=y
असि असि pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
अनेकविधैः अनेकविध pos=a,g=m,c=3,n=p
pos=i
सादिताः सादय् pos=va,g=m,c=1,n=p,f=part
द्विरद द्विरद pos=n,comp=y
रथ रथ pos=n,comp=y
हयाः हय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
वर वर pos=a,comp=y
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
pos=i
वाहनैः वाहन pos=n,g=n,c=3,n=p