Original

रथिनः समहामात्रान्गजानश्वान्ससादिनः ।शरव्रातांश्च संक्रुद्धो निघ्नन्कर्णो व्यदृश्यत ॥ २९ ॥

Segmented

रथिनः स महामात्रान् गजान् अश्वान् स सादिन् शर-व्रातान् च संक्रुद्धो निघ्नन् कर्णो व्यदृश्यत

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=2,n=p
pos=i
महामात्रान् महामात्र pos=n,g=m,c=2,n=p
गजान् गज pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
सादिन् सादिन् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan