Original

तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः ।अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः ॥ २८ ॥

Segmented

ताम् शस्त्र-वृष्टिम् बहुधा छित्त्वा कर्णः शितैः शरैः अपोवाह स्म तान् सर्वान् द्रुमान् भक्त्वा इव मारुतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
बहुधा बहुधा pos=i
छित्त्वा छिद् pos=vi
कर्णः कर्ण pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
भक्त्वा भञ्ज् pos=vi
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s