Original

उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च ।चेदिकारूषमत्स्यानां केकयानां च यद्बलम् ।चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ॥ २६ ॥

Segmented

उत्तमौजा युयुत्सुः च यमौ पार्षत एव च चेदि-कारूष-मत्स्यानाम् केकयानाम् च यद् बलम् चेकितानः च बलवान् धर्मराजः च सु व्रतः

Analysis

Word Lemma Parse
उत्तमौजा उत्तमौजस् pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
पार्षत पार्षत pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
चेदि चेदि pos=n,comp=y
कारूष कारूष pos=n,comp=y
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
केकयानाम् केकय pos=n,g=m,c=6,n=p
pos=i
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
व्रतः व्रत pos=n,g=m,c=1,n=s