Original

ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् ।युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ २५ ॥

Segmented

ततः प्रवीराः पाण्डूनाम् सर्वे कर्णम् अपीडयन् युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अपीडयन् पीडय् pos=v,p=3,n=p,l=lan
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p