Original

अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः ।नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् ॥ २४ ॥

Segmented

अथ सात्यकिः आगत्य कर्णम् विद्ध्वा शितैः शरैः नवत्या नवभिः च उग्रैः शतेन पुनः आर्दयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
आगत्य आगम् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
नवत्या नवति pos=n,g=f,c=3,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
pos=i
उग्रैः उग्र pos=a,g=m,c=3,n=p
शतेन शत pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan