Original

अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः ।विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः ॥ २३ ॥

Segmented

अथ सात्यकिम् उत्सृज्य त्वरन् कर्णो ऽर्जुनम् त्रिभिः विद्ध्वा विव्याध विंशत्या कृष्णम् पार्थम् पुनस् त्रिभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
पुनस् पुनर् pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p