Original

हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् ।दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् ॥ २२ ॥

Segmented

हार्दिक्यस्य धनुः छित्त्वा ध्वजम् च अश्वम् तथा अवधीत् दुःशासनस्य इषु-वरम् छित्त्वा राधेयम् अभ्ययात्

Analysis

Word Lemma Parse
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
तथा तथा pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
इषु इषु pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan