Original

ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः ।कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः ॥ २१ ॥

Segmented

ततो द्रौणेः धनुः छित्त्वा हत्वा च अश्व-वरान् शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
हत्वा हन् pos=vi
pos=i
अश्व अश्व pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p