Original

नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् ।दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् ॥ २० ॥

Segmented

नवमम् च समासाद्य व्यसृजत् प्रतिघातिनम् दुर्योधनाय इषु-वरम् तम् द्रौणिः सप्तधा आच्छिनत्

Analysis

Word Lemma Parse
नवमम् नवम pos=a,g=m,c=2,n=s
pos=i
समासाद्य समासादय् pos=vi
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
प्रतिघातिनम् प्रतिघातिन् pos=a,g=m,c=2,n=s
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
इषु इषु pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सप्तधा सप्तधा pos=i
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan