Original

गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् ।सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥ १७ ॥

Segmented

गजान् गज-प्रयन्तृ च वैजयन्ती-आयुध-ध्वजान् सादिनो ऽश्वांः च पत्तींः च शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
गजान् गज pos=n,g=m,c=2,n=p
गज गज pos=n,comp=y
प्रयन्तृ प्रयन्तृ pos=a,g=m,c=2,n=p
pos=i
वैजयन्ती वैजयन्ती pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
सादिनो सादिन् pos=n,g=m,c=2,n=p
ऽश्वांः अश्व pos=n,g=m,c=2,n=p
pos=i
पत्तींः पत्ति pos=n,g=m,c=2,n=p
pos=i
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s