Original

अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः ।शरसंबाधमकरोत्खं दिशः प्रदिशस्तथा ॥ १५ ॥

Segmented

अथ विस्फार्य गाण्डीवम् रणे नृत्यन्न् इव अर्जुनः शर-सम्बाधम् अकरोत् खम् दिशः प्रदिशस् तथा

Analysis

Word Lemma Parse
अथ अथ pos=i
विस्फार्य विस्फारय् pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
खम् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रदिशस् प्रदिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i