Original

जलदनिनदनिस्वनं रथं पवनविधूतपताककेतनम् ।सितहयमुपयान्तमन्तिकं हृतमनसो ददृशुस्तदारयः ॥ १४ ॥

Segmented

जलद-निनद-निस्वनम् रथम् पवन-विधूत-पताक-केतनम् सित-हयम् उपयान्तम् अन्तिकम् हृत-मनसः ददृशुस् तदा अरयः

Analysis

Word Lemma Parse
जलद जलद pos=n,comp=y
निनद निनद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पवन पवन pos=n,comp=y
विधूत विधू pos=va,comp=y,f=part
पताक पताक pos=n,comp=y
केतनम् केतन pos=n,g=m,c=2,n=s
सित सित pos=a,comp=y
हयम् हय pos=n,g=m,c=2,n=s
उपयान्तम् उपया pos=va,g=m,c=2,n=s,f=part
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
हृत हृ pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
अरयः अरि pos=n,g=m,c=1,n=p